Declension table of ?prasavat

Deva

MasculineSingularDualPlural
Nominativeprasavān prasavantau prasavantaḥ
Vocativeprasavan prasavantau prasavantaḥ
Accusativeprasavantam prasavantau prasavataḥ
Instrumentalprasavatā prasavadbhyām prasavadbhiḥ
Dativeprasavate prasavadbhyām prasavadbhyaḥ
Ablativeprasavataḥ prasavadbhyām prasavadbhyaḥ
Genitiveprasavataḥ prasavatoḥ prasavatām
Locativeprasavati prasavatoḥ prasavatsu

Compound prasavat -

Adverb -prasavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria