सुबन्तावली ?प्रसवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रसवान् प्रसवन्तौ प्रसवन्तः
सम्बोधनम्प्रसवन् प्रसवन्तौ प्रसवन्तः
द्वितीयाप्रसवन्तम् प्रसवन्तौ प्रसवतः
तृतीयाप्रसवता प्रसवद्भ्याम् प्रसवद्भिः
चतुर्थीप्रसवते प्रसवद्भ्याम् प्रसवद्भ्यः
पञ्चमीप्रसवतः प्रसवद्भ्याम् प्रसवद्भ्यः
षष्ठीप्रसवतः प्रसवतोः प्रसवताम्
सप्तमीप्रसवति प्रसवतोः प्रसवत्सु

समास प्रसवत्

अव्यय ॰प्रसवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria