Declension table of ?prasamīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprasamīkṣaṇam prasamīkṣaṇe prasamīkṣaṇāni
Vocativeprasamīkṣaṇa prasamīkṣaṇe prasamīkṣaṇāni
Accusativeprasamīkṣaṇam prasamīkṣaṇe prasamīkṣaṇāni
Instrumentalprasamīkṣaṇena prasamīkṣaṇābhyām prasamīkṣaṇaiḥ
Dativeprasamīkṣaṇāya prasamīkṣaṇābhyām prasamīkṣaṇebhyaḥ
Ablativeprasamīkṣaṇāt prasamīkṣaṇābhyām prasamīkṣaṇebhyaḥ
Genitiveprasamīkṣaṇasya prasamīkṣaṇayoḥ prasamīkṣaṇānām
Locativeprasamīkṣaṇe prasamīkṣaṇayoḥ prasamīkṣaṇeṣu

Compound prasamīkṣaṇa -

Adverb -prasamīkṣaṇam -prasamīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria