सुबन्तावली ?प्रसमीक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रसमीक्षणम् प्रसमीक्षणे प्रसमीक्षणानि
सम्बोधनम्प्रसमीक्षण प्रसमीक्षणे प्रसमीक्षणानि
द्वितीयाप्रसमीक्षणम् प्रसमीक्षणे प्रसमीक्षणानि
तृतीयाप्रसमीक्षणेन प्रसमीक्षणाभ्याम् प्रसमीक्षणैः
चतुर्थीप्रसमीक्षणाय प्रसमीक्षणाभ्याम् प्रसमीक्षणेभ्यः
पञ्चमीप्रसमीक्षणात् प्रसमीक्षणाभ्याम् प्रसमीक्षणेभ्यः
षष्ठीप्रसमीक्षणस्य प्रसमीक्षणयोः प्रसमीक्षणानाम्
सप्तमीप्रसमीक्षणे प्रसमीक्षणयोः प्रसमीक्षणेषु

समास प्रसमीक्षण

अव्यय ॰प्रसमीक्षणम् ॰प्रसमीक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria