Declension table of ?prasala

Deva

MasculineSingularDualPlural
Nominativeprasalaḥ prasalau prasalāḥ
Vocativeprasala prasalau prasalāḥ
Accusativeprasalam prasalau prasalān
Instrumentalprasalena prasalābhyām prasalaiḥ prasalebhiḥ
Dativeprasalāya prasalābhyām prasalebhyaḥ
Ablativeprasalāt prasalābhyām prasalebhyaḥ
Genitiveprasalasya prasalayoḥ prasalānām
Locativeprasale prasalayoḥ prasaleṣu

Compound prasala -

Adverb -prasalam -prasalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria