सुबन्तावली ?प्रसल

Roma

पुमान्एकद्विबहु
प्रथमाप्रसलः प्रसलौ प्रसलाः
सम्बोधनम्प्रसल प्रसलौ प्रसलाः
द्वितीयाप्रसलम् प्रसलौ प्रसलान्
तृतीयाप्रसलेन प्रसलाभ्याम् प्रसलैः प्रसलेभिः
चतुर्थीप्रसलाय प्रसलाभ्याम् प्रसलेभ्यः
पञ्चमीप्रसलात् प्रसलाभ्याम् प्रसलेभ्यः
षष्ठीप्रसलस्य प्रसलयोः प्रसलानाम्
सप्तमीप्रसले प्रसलयोः प्रसलेषु

समास प्रसल

अव्यय ॰प्रसलम् ॰प्रसलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria