Declension table of prasaṅgin

Deva

MasculineSingularDualPlural
Nominativeprasaṅgī prasaṅginau prasaṅginaḥ
Vocativeprasaṅgin prasaṅginau prasaṅginaḥ
Accusativeprasaṅginam prasaṅginau prasaṅginaḥ
Instrumentalprasaṅginā prasaṅgibhyām prasaṅgibhiḥ
Dativeprasaṅgine prasaṅgibhyām prasaṅgibhyaḥ
Ablativeprasaṅginaḥ prasaṅgibhyām prasaṅgibhyaḥ
Genitiveprasaṅginaḥ prasaṅginoḥ prasaṅginām
Locativeprasaṅgini prasaṅginoḥ prasaṅgiṣu

Compound prasaṅgi -

Adverb -prasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria