Declension table of prasaṅgavat

Deva

NeuterSingularDualPlural
Nominativeprasaṅgavat prasaṅgavantī prasaṅgavatī prasaṅgavanti
Vocativeprasaṅgavat prasaṅgavantī prasaṅgavatī prasaṅgavanti
Accusativeprasaṅgavat prasaṅgavantī prasaṅgavatī prasaṅgavanti
Instrumentalprasaṅgavatā prasaṅgavadbhyām prasaṅgavadbhiḥ
Dativeprasaṅgavate prasaṅgavadbhyām prasaṅgavadbhyaḥ
Ablativeprasaṅgavataḥ prasaṅgavadbhyām prasaṅgavadbhyaḥ
Genitiveprasaṅgavataḥ prasaṅgavatoḥ prasaṅgavatām
Locativeprasaṅgavati prasaṅgavatoḥ prasaṅgavatsu

Adverb -prasaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria