Declension table of ?prasaṅgasama

Deva

MasculineSingularDualPlural
Nominativeprasaṅgasamaḥ prasaṅgasamau prasaṅgasamāḥ
Vocativeprasaṅgasama prasaṅgasamau prasaṅgasamāḥ
Accusativeprasaṅgasamam prasaṅgasamau prasaṅgasamān
Instrumentalprasaṅgasamena prasaṅgasamābhyām prasaṅgasamaiḥ prasaṅgasamebhiḥ
Dativeprasaṅgasamāya prasaṅgasamābhyām prasaṅgasamebhyaḥ
Ablativeprasaṅgasamāt prasaṅgasamābhyām prasaṅgasamebhyaḥ
Genitiveprasaṅgasamasya prasaṅgasamayoḥ prasaṅgasamānām
Locativeprasaṅgasame prasaṅgasamayoḥ prasaṅgasameṣu

Compound prasaṅgasama -

Adverb -prasaṅgasamam -prasaṅgasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria