सुबन्तावली ?प्रसङ्गसम

Roma

पुमान्एकद्विबहु
प्रथमाप्रसङ्गसमः प्रसङ्गसमौ प्रसङ्गसमाः
सम्बोधनम्प्रसङ्गसम प्रसङ्गसमौ प्रसङ्गसमाः
द्वितीयाप्रसङ्गसमम् प्रसङ्गसमौ प्रसङ्गसमान्
तृतीयाप्रसङ्गसमेन प्रसङ्गसमाभ्याम् प्रसङ्गसमैः प्रसङ्गसमेभिः
चतुर्थीप्रसङ्गसमाय प्रसङ्गसमाभ्याम् प्रसङ्गसमेभ्यः
पञ्चमीप्रसङ्गसमात् प्रसङ्गसमाभ्याम् प्रसङ्गसमेभ्यः
षष्ठीप्रसङ्गसमस्य प्रसङ्गसमयोः प्रसङ्गसमानाम्
सप्तमीप्रसङ्गसमे प्रसङ्गसमयोः प्रसङ्गसमेषु

समास प्रसङ्गसम

अव्यय ॰प्रसङ्गसमम् ॰प्रसङ्गसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria