Declension table of ?prasaṅgaratnāvalī

Deva

FeminineSingularDualPlural
Nominativeprasaṅgaratnāvalī prasaṅgaratnāvalyau prasaṅgaratnāvalyaḥ
Vocativeprasaṅgaratnāvali prasaṅgaratnāvalyau prasaṅgaratnāvalyaḥ
Accusativeprasaṅgaratnāvalīm prasaṅgaratnāvalyau prasaṅgaratnāvalīḥ
Instrumentalprasaṅgaratnāvalyā prasaṅgaratnāvalībhyām prasaṅgaratnāvalībhiḥ
Dativeprasaṅgaratnāvalyai prasaṅgaratnāvalībhyām prasaṅgaratnāvalībhyaḥ
Ablativeprasaṅgaratnāvalyāḥ prasaṅgaratnāvalībhyām prasaṅgaratnāvalībhyaḥ
Genitiveprasaṅgaratnāvalyāḥ prasaṅgaratnāvalyoḥ prasaṅgaratnāvalīnām
Locativeprasaṅgaratnāvalyām prasaṅgaratnāvalyoḥ prasaṅgaratnāvalīṣu

Compound prasaṅgaratnāvali - prasaṅgaratnāvalī -

Adverb -prasaṅgaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria