सुबन्तावली ?प्रसङ्गरत्नावली

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसङ्गरत्नावली प्रसङ्गरत्नावल्यौ प्रसङ्गरत्नावल्यः
सम्बोधनम्प्रसङ्गरत्नावलि प्रसङ्गरत्नावल्यौ प्रसङ्गरत्नावल्यः
द्वितीयाप्रसङ्गरत्नावलीम् प्रसङ्गरत्नावल्यौ प्रसङ्गरत्नावलीः
तृतीयाप्रसङ्गरत्नावल्या प्रसङ्गरत्नावलीभ्याम् प्रसङ्गरत्नावलीभिः
चतुर्थीप्रसङ्गरत्नावल्यै प्रसङ्गरत्नावलीभ्याम् प्रसङ्गरत्नावलीभ्यः
पञ्चमीप्रसङ्गरत्नावल्याः प्रसङ्गरत्नावलीभ्याम् प्रसङ्गरत्नावलीभ्यः
षष्ठीप्रसङ्गरत्नावल्याः प्रसङ्गरत्नावल्योः प्रसङ्गरत्नावलीनाम्
सप्तमीप्रसङ्गरत्नावल्याम् प्रसङ्गरत्नावल्योः प्रसङ्गरत्नावलीषु

समास प्रसङ्गरत्नावलि प्रसङ्गरत्नावली

अव्यय ॰प्रसङ्गरत्नावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria