Declension table of prasabha

Deva

NeuterSingularDualPlural
Nominativeprasabham prasabhe prasabhāni
Vocativeprasabha prasabhe prasabhāni
Accusativeprasabham prasabhe prasabhāni
Instrumentalprasabhena prasabhābhyām prasabhaiḥ
Dativeprasabhāya prasabhābhyām prasabhebhyaḥ
Ablativeprasabhāt prasabhābhyām prasabhebhyaḥ
Genitiveprasabhasya prasabhayoḥ prasabhānām
Locativeprasabhe prasabhayoḥ prasabheṣu

Compound prasabha -

Adverb -prasabham -prasabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria