Declension table of prasārita

Deva

MasculineSingularDualPlural
Nominativeprasāritaḥ prasāritau prasāritāḥ
Vocativeprasārita prasāritau prasāritāḥ
Accusativeprasāritam prasāritau prasāritān
Instrumentalprasāritena prasāritābhyām prasāritaiḥ prasāritebhiḥ
Dativeprasāritāya prasāritābhyām prasāritebhyaḥ
Ablativeprasāritāt prasāritābhyām prasāritebhyaḥ
Genitiveprasāritasya prasāritayoḥ prasāritānām
Locativeprasārite prasāritayoḥ prasāriteṣu

Compound prasārita -

Adverb -prasāritam -prasāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria