Declension table of prasādhana

Deva

NeuterSingularDualPlural
Nominativeprasādhanam prasādhane prasādhanāni
Vocativeprasādhana prasādhane prasādhanāni
Accusativeprasādhanam prasādhane prasādhanāni
Instrumentalprasādhanena prasādhanābhyām prasādhanaiḥ
Dativeprasādhanāya prasādhanābhyām prasādhanebhyaḥ
Ablativeprasādhanāt prasādhanābhyām prasādhanebhyaḥ
Genitiveprasādhanasya prasādhanayoḥ prasādhanānām
Locativeprasādhane prasādhanayoḥ prasādhaneṣu

Compound prasādhana -

Adverb -prasādhanam -prasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria