Declension table of prasādhana

Deva

MasculineSingularDualPlural
Nominativeprasādhanaḥ prasādhanau prasādhanāḥ
Vocativeprasādhana prasādhanau prasādhanāḥ
Accusativeprasādhanam prasādhanau prasādhanān
Instrumentalprasādhanena prasādhanābhyām prasādhanaiḥ prasādhanebhiḥ
Dativeprasādhanāya prasādhanābhyām prasādhanebhyaḥ
Ablativeprasādhanāt prasādhanābhyām prasādhanebhyaḥ
Genitiveprasādhanasya prasādhanayoḥ prasādhanānām
Locativeprasādhane prasādhanayoḥ prasādhaneṣu

Compound prasādhana -

Adverb -prasādhanam -prasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria