Declension table of prasādhaka

Deva

NeuterSingularDualPlural
Nominativeprasādhakam prasādhake prasādhakāni
Vocativeprasādhaka prasādhake prasādhakāni
Accusativeprasādhakam prasādhake prasādhakāni
Instrumentalprasādhakena prasādhakābhyām prasādhakaiḥ
Dativeprasādhakāya prasādhakābhyām prasādhakebhyaḥ
Ablativeprasādhakāt prasādhakābhyām prasādhakebhyaḥ
Genitiveprasādhakasya prasādhakayoḥ prasādhakānām
Locativeprasādhake prasādhakayoḥ prasādhakeṣu

Compound prasādhaka -

Adverb -prasādhakam -prasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria