Declension table of prasādhaka

Deva

MasculineSingularDualPlural
Nominativeprasādhakaḥ prasādhakau prasādhakāḥ
Vocativeprasādhaka prasādhakau prasādhakāḥ
Accusativeprasādhakam prasādhakau prasādhakān
Instrumentalprasādhakena prasādhakābhyām prasādhakaiḥ prasādhakebhiḥ
Dativeprasādhakāya prasādhakābhyām prasādhakebhyaḥ
Ablativeprasādhakāt prasādhakābhyām prasādhakebhyaḥ
Genitiveprasādhakasya prasādhakayoḥ prasādhakānām
Locativeprasādhake prasādhakayoḥ prasādhakeṣu

Compound prasādhaka -

Adverb -prasādhakam -prasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria