Declension table of ?prasādapratilabdha

Deva

MasculineSingularDualPlural
Nominativeprasādapratilabdhaḥ prasādapratilabdhau prasādapratilabdhāḥ
Vocativeprasādapratilabdha prasādapratilabdhau prasādapratilabdhāḥ
Accusativeprasādapratilabdham prasādapratilabdhau prasādapratilabdhān
Instrumentalprasādapratilabdhena prasādapratilabdhābhyām prasādapratilabdhaiḥ prasādapratilabdhebhiḥ
Dativeprasādapratilabdhāya prasādapratilabdhābhyām prasādapratilabdhebhyaḥ
Ablativeprasādapratilabdhāt prasādapratilabdhābhyām prasādapratilabdhebhyaḥ
Genitiveprasādapratilabdhasya prasādapratilabdhayoḥ prasādapratilabdhānām
Locativeprasādapratilabdhe prasādapratilabdhayoḥ prasādapratilabdheṣu

Compound prasādapratilabdha -

Adverb -prasādapratilabdham -prasādapratilabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria