सुबन्तावली ?प्रसादप्रतिलब्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रसादप्रतिलब्धः प्रसादप्रतिलब्धौ प्रसादप्रतिलब्धाः
सम्बोधनम्प्रसादप्रतिलब्ध प्रसादप्रतिलब्धौ प्रसादप्रतिलब्धाः
द्वितीयाप्रसादप्रतिलब्धम् प्रसादप्रतिलब्धौ प्रसादप्रतिलब्धान्
तृतीयाप्रसादप्रतिलब्धेन प्रसादप्रतिलब्धाभ्याम् प्रसादप्रतिलब्धैः प्रसादप्रतिलब्धेभिः
चतुर्थीप्रसादप्रतिलब्धाय प्रसादप्रतिलब्धाभ्याम् प्रसादप्रतिलब्धेभ्यः
पञ्चमीप्रसादप्रतिलब्धात् प्रसादप्रतिलब्धाभ्याम् प्रसादप्रतिलब्धेभ्यः
षष्ठीप्रसादप्रतिलब्धस्य प्रसादप्रतिलब्धयोः प्रसादप्रतिलब्धानाम्
सप्तमीप्रसादप्रतिलब्धे प्रसादप्रतिलब्धयोः प्रसादप्रतिलब्धेषु

समास प्रसादप्रतिलब्ध

अव्यय ॰प्रसादप्रतिलब्धम् ॰प्रसादप्रतिलब्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria