Declension table of prasādana

Deva

MasculineSingularDualPlural
Nominativeprasādanaḥ prasādanau prasādanāḥ
Vocativeprasādana prasādanau prasādanāḥ
Accusativeprasādanam prasādanau prasādanān
Instrumentalprasādanena prasādanābhyām prasādanaiḥ prasādanebhiḥ
Dativeprasādanāya prasādanābhyām prasādanebhyaḥ
Ablativeprasādanāt prasādanābhyām prasādanebhyaḥ
Genitiveprasādanasya prasādanayoḥ prasādanānām
Locativeprasādane prasādanayoḥ prasādaneṣu

Compound prasādana -

Adverb -prasādanam -prasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria