Declension table of prasādaka

Deva

NeuterSingularDualPlural
Nominativeprasādakam prasādake prasādakāni
Vocativeprasādaka prasādake prasādakāni
Accusativeprasādakam prasādake prasādakāni
Instrumentalprasādakena prasādakābhyām prasādakaiḥ
Dativeprasādakāya prasādakābhyām prasādakebhyaḥ
Ablativeprasādakāt prasādakābhyām prasādakebhyaḥ
Genitiveprasādakasya prasādakayoḥ prasādakānām
Locativeprasādake prasādakayoḥ prasādakeṣu

Compound prasādaka -

Adverb -prasādakam -prasādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria