Declension table of prasaṅkhyāna

Deva

MasculineSingularDualPlural
Nominativeprasaṅkhyānaḥ prasaṅkhyānau prasaṅkhyānāḥ
Vocativeprasaṅkhyāna prasaṅkhyānau prasaṅkhyānāḥ
Accusativeprasaṅkhyānam prasaṅkhyānau prasaṅkhyānān
Instrumentalprasaṅkhyānena prasaṅkhyānābhyām prasaṅkhyānaiḥ prasaṅkhyānebhiḥ
Dativeprasaṅkhyānāya prasaṅkhyānābhyām prasaṅkhyānebhyaḥ
Ablativeprasaṅkhyānāt prasaṅkhyānābhyām prasaṅkhyānebhyaḥ
Genitiveprasaṅkhyānasya prasaṅkhyānayoḥ prasaṅkhyānānām
Locativeprasaṅkhyāne prasaṅkhyānayoḥ prasaṅkhyāneṣu

Compound prasaṅkhyāna -

Adverb -prasaṅkhyānam -prasaṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria