Declension table of ?prasṛtāgrapradāyin

Deva

MasculineSingularDualPlural
Nominativeprasṛtāgrapradāyī prasṛtāgrapradāyinau prasṛtāgrapradāyinaḥ
Vocativeprasṛtāgrapradāyin prasṛtāgrapradāyinau prasṛtāgrapradāyinaḥ
Accusativeprasṛtāgrapradāyinam prasṛtāgrapradāyinau prasṛtāgrapradāyinaḥ
Instrumentalprasṛtāgrapradāyinā prasṛtāgrapradāyibhyām prasṛtāgrapradāyibhiḥ
Dativeprasṛtāgrapradāyine prasṛtāgrapradāyibhyām prasṛtāgrapradāyibhyaḥ
Ablativeprasṛtāgrapradāyinaḥ prasṛtāgrapradāyibhyām prasṛtāgrapradāyibhyaḥ
Genitiveprasṛtāgrapradāyinaḥ prasṛtāgrapradāyinoḥ prasṛtāgrapradāyinām
Locativeprasṛtāgrapradāyini prasṛtāgrapradāyinoḥ prasṛtāgrapradāyiṣu

Compound prasṛtāgrapradāyi -

Adverb -prasṛtāgrapradāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria