सुबन्तावली ?प्रसृताग्रप्रदायिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रसृताग्रप्रदायी प्रसृताग्रप्रदायिनौ प्रसृताग्रप्रदायिनः
सम्बोधनम्प्रसृताग्रप्रदायिन् प्रसृताग्रप्रदायिनौ प्रसृताग्रप्रदायिनः
द्वितीयाप्रसृताग्रप्रदायिनम् प्रसृताग्रप्रदायिनौ प्रसृताग्रप्रदायिनः
तृतीयाप्रसृताग्रप्रदायिना प्रसृताग्रप्रदायिभ्याम् प्रसृताग्रप्रदायिभिः
चतुर्थीप्रसृताग्रप्रदायिने प्रसृताग्रप्रदायिभ्याम् प्रसृताग्रप्रदायिभ्यः
पञ्चमीप्रसृताग्रप्रदायिनः प्रसृताग्रप्रदायिभ्याम् प्रसृताग्रप्रदायिभ्यः
षष्ठीप्रसृताग्रप्रदायिनः प्रसृताग्रप्रदायिनोः प्रसृताग्रप्रदायिनाम्
सप्तमीप्रसृताग्रप्रदायिनि प्रसृताग्रप्रदायिनोः प्रसृताग्रप्रदायिषु

समास प्रसृताग्रप्रदायि

अव्यय ॰प्रसृताग्रप्रदायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria