Declension table of ?prasṛtāgrabhujā

Deva

FeminineSingularDualPlural
Nominativeprasṛtāgrabhujā prasṛtāgrabhuje prasṛtāgrabhujāḥ
Vocativeprasṛtāgrabhuje prasṛtāgrabhuje prasṛtāgrabhujāḥ
Accusativeprasṛtāgrabhujām prasṛtāgrabhuje prasṛtāgrabhujāḥ
Instrumentalprasṛtāgrabhujayā prasṛtāgrabhujābhyām prasṛtāgrabhujābhiḥ
Dativeprasṛtāgrabhujāyai prasṛtāgrabhujābhyām prasṛtāgrabhujābhyaḥ
Ablativeprasṛtāgrabhujāyāḥ prasṛtāgrabhujābhyām prasṛtāgrabhujābhyaḥ
Genitiveprasṛtāgrabhujāyāḥ prasṛtāgrabhujayoḥ prasṛtāgrabhujānām
Locativeprasṛtāgrabhujāyām prasṛtāgrabhujayoḥ prasṛtāgrabhujāsu

Adverb -prasṛtāgrabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria