सुबन्तावली ?प्रसृताग्रभुजा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसृताग्रभुजा प्रसृताग्रभुजे प्रसृताग्रभुजाः
सम्बोधनम्प्रसृताग्रभुजे प्रसृताग्रभुजे प्रसृताग्रभुजाः
द्वितीयाप्रसृताग्रभुजाम् प्रसृताग्रभुजे प्रसृताग्रभुजाः
तृतीयाप्रसृताग्रभुजया प्रसृताग्रभुजाभ्याम् प्रसृताग्रभुजाभिः
चतुर्थीप्रसृताग्रभुजायै प्रसृताग्रभुजाभ्याम् प्रसृताग्रभुजाभ्यः
पञ्चमीप्रसृताग्रभुजायाः प्रसृताग्रभुजाभ्याम् प्रसृताग्रभुजाभ्यः
षष्ठीप्रसृताग्रभुजायाः प्रसृताग्रभुजयोः प्रसृताग्रभुजानाम्
सप्तमीप्रसृताग्रभुजायाम् प्रसृताग्रभुजयोः प्रसृताग्रभुजासु

अव्यय ॰प्रसृताग्रभुजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria