Declension table of ?prasṛtāgrabhuj

Deva

MasculineSingularDualPlural
Nominativeprasṛtāgrabhuk prasṛtāgrabhujau prasṛtāgrabhujaḥ
Vocativeprasṛtāgrabhuk prasṛtāgrabhujau prasṛtāgrabhujaḥ
Accusativeprasṛtāgrabhujam prasṛtāgrabhujau prasṛtāgrabhujaḥ
Instrumentalprasṛtāgrabhujā prasṛtāgrabhugbhyām prasṛtāgrabhugbhiḥ
Dativeprasṛtāgrabhuje prasṛtāgrabhugbhyām prasṛtāgrabhugbhyaḥ
Ablativeprasṛtāgrabhujaḥ prasṛtāgrabhugbhyām prasṛtāgrabhugbhyaḥ
Genitiveprasṛtāgrabhujaḥ prasṛtāgrabhujoḥ prasṛtāgrabhujām
Locativeprasṛtāgrabhuji prasṛtāgrabhujoḥ prasṛtāgrabhukṣu

Compound prasṛtāgrabhuk -

Adverb -prasṛtāgrabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria