सुबन्तावली ?प्रसृताग्रभुज्

Roma

पुमान्एकद्विबहु
प्रथमाप्रसृताग्रभुक् प्रसृताग्रभुजौ प्रसृताग्रभुजः
सम्बोधनम्प्रसृताग्रभुक् प्रसृताग्रभुजौ प्रसृताग्रभुजः
द्वितीयाप्रसृताग्रभुजम् प्रसृताग्रभुजौ प्रसृताग्रभुजः
तृतीयाप्रसृताग्रभुजा प्रसृताग्रभुग्भ्याम् प्रसृताग्रभुग्भिः
चतुर्थीप्रसृताग्रभुजे प्रसृताग्रभुग्भ्याम् प्रसृताग्रभुग्भ्यः
पञ्चमीप्रसृताग्रभुजः प्रसृताग्रभुग्भ्याम् प्रसृताग्रभुग्भ्यः
षष्ठीप्रसृताग्रभुजः प्रसृताग्रभुजोः प्रसृताग्रभुजाम्
सप्तमीप्रसृताग्रभुजि प्रसृताग्रभुजोः प्रसृताग्रभुक्षु

समास प्रसृताग्रभुक्

अव्यय ॰प्रसृताग्रभुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria