Declension table of prasṛta

Deva

NeuterSingularDualPlural
Nominativeprasṛtam prasṛte prasṛtāni
Vocativeprasṛta prasṛte prasṛtāni
Accusativeprasṛtam prasṛte prasṛtāni
Instrumentalprasṛtena prasṛtābhyām prasṛtaiḥ
Dativeprasṛtāya prasṛtābhyām prasṛtebhyaḥ
Ablativeprasṛtāt prasṛtābhyām prasṛtebhyaḥ
Genitiveprasṛtasya prasṛtayoḥ prasṛtānām
Locativeprasṛte prasṛtayoḥ prasṛteṣu

Compound prasṛta -

Adverb -prasṛtam -prasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria