Declension table of prasṛmara

Deva

NeuterSingularDualPlural
Nominativeprasṛmaram prasṛmare prasṛmarāṇi
Vocativeprasṛmara prasṛmare prasṛmarāṇi
Accusativeprasṛmaram prasṛmare prasṛmarāṇi
Instrumentalprasṛmareṇa prasṛmarābhyām prasṛmaraiḥ
Dativeprasṛmarāya prasṛmarābhyām prasṛmarebhyaḥ
Ablativeprasṛmarāt prasṛmarābhyām prasṛmarebhyaḥ
Genitiveprasṛmarasya prasṛmarayoḥ prasṛmarāṇām
Locativeprasṛmare prasṛmarayoḥ prasṛmareṣu

Compound prasṛmara -

Adverb -prasṛmaram -prasṛmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria