Declension table of prarocanā

Deva

FeminineSingularDualPlural
Nominativeprarocanā prarocane prarocanāḥ
Vocativeprarocane prarocane prarocanāḥ
Accusativeprarocanām prarocane prarocanāḥ
Instrumentalprarocanayā prarocanābhyām prarocanābhiḥ
Dativeprarocanāyai prarocanābhyām prarocanābhyaḥ
Ablativeprarocanāyāḥ prarocanābhyām prarocanābhyaḥ
Genitiveprarocanāyāḥ prarocanayoḥ prarocanānām
Locativeprarocanāyām prarocanayoḥ prarocanāsu

Adverb -prarocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria