Declension table of prapitāmahī

Deva

FeminineSingularDualPlural
Nominativeprapitāmahī prapitāmahyau prapitāmahyaḥ
Vocativeprapitāmahi prapitāmahyau prapitāmahyaḥ
Accusativeprapitāmahīm prapitāmahyau prapitāmahīḥ
Instrumentalprapitāmahyā prapitāmahībhyām prapitāmahībhiḥ
Dativeprapitāmahyai prapitāmahībhyām prapitāmahībhyaḥ
Ablativeprapitāmahyāḥ prapitāmahībhyām prapitāmahībhyaḥ
Genitiveprapitāmahyāḥ prapitāmahyoḥ prapitāmahīnām
Locativeprapitāmahyām prapitāmahyoḥ prapitāmahīṣu

Compound prapitāmahi - prapitāmahī -

Adverb -prapitāmahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria