Declension table of ?prapiṣṭabhāga

Deva

MasculineSingularDualPlural
Nominativeprapiṣṭabhāgaḥ prapiṣṭabhāgau prapiṣṭabhāgāḥ
Vocativeprapiṣṭabhāga prapiṣṭabhāgau prapiṣṭabhāgāḥ
Accusativeprapiṣṭabhāgam prapiṣṭabhāgau prapiṣṭabhāgān
Instrumentalprapiṣṭabhāgena prapiṣṭabhāgābhyām prapiṣṭabhāgaiḥ prapiṣṭabhāgebhiḥ
Dativeprapiṣṭabhāgāya prapiṣṭabhāgābhyām prapiṣṭabhāgebhyaḥ
Ablativeprapiṣṭabhāgāt prapiṣṭabhāgābhyām prapiṣṭabhāgebhyaḥ
Genitiveprapiṣṭabhāgasya prapiṣṭabhāgayoḥ prapiṣṭabhāgānām
Locativeprapiṣṭabhāge prapiṣṭabhāgayoḥ prapiṣṭabhāgeṣu

Compound prapiṣṭabhāga -

Adverb -prapiṣṭabhāgam -prapiṣṭabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria