सुबन्तावली ?प्रपिष्टभाग

Roma

पुमान्एकद्विबहु
प्रथमाप्रपिष्टभागः प्रपिष्टभागौ प्रपिष्टभागाः
सम्बोधनम्प्रपिष्टभाग प्रपिष्टभागौ प्रपिष्टभागाः
द्वितीयाप्रपिष्टभागम् प्रपिष्टभागौ प्रपिष्टभागान्
तृतीयाप्रपिष्टभागेन प्रपिष्टभागाभ्याम् प्रपिष्टभागैः प्रपिष्टभागेभिः
चतुर्थीप्रपिष्टभागाय प्रपिष्टभागाभ्याम् प्रपिष्टभागेभ्यः
पञ्चमीप्रपिष्टभागात् प्रपिष्टभागाभ्याम् प्रपिष्टभागेभ्यः
षष्ठीप्रपिष्टभागस्य प्रपिष्टभागयोः प्रपिष्टभागानाम्
सप्तमीप्रपिष्टभागे प्रपिष्टभागयोः प्रपिष्टभागेषु

समास प्रपिष्टभाग

अव्यय ॰प्रपिष्टभागम् ॰प्रपिष्टभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria