Declension table of praphulti

Deva

FeminineSingularDualPlural
Nominativepraphultiḥ praphultī praphultayaḥ
Vocativepraphulte praphultī praphultayaḥ
Accusativepraphultim praphultī praphultīḥ
Instrumentalpraphultyā praphultibhyām praphultibhiḥ
Dativepraphultyai praphultaye praphultibhyām praphultibhyaḥ
Ablativepraphultyāḥ praphulteḥ praphultibhyām praphultibhyaḥ
Genitivepraphultyāḥ praphulteḥ praphultyoḥ praphultīnām
Locativepraphultyām praphultau praphultyoḥ praphultiṣu

Compound praphulti -

Adverb -praphulti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria