Declension table of ?praphullanagavat

Deva

MasculineSingularDualPlural
Nominativepraphullanagavān praphullanagavantau praphullanagavantaḥ
Vocativepraphullanagavan praphullanagavantau praphullanagavantaḥ
Accusativepraphullanagavantam praphullanagavantau praphullanagavataḥ
Instrumentalpraphullanagavatā praphullanagavadbhyām praphullanagavadbhiḥ
Dativepraphullanagavate praphullanagavadbhyām praphullanagavadbhyaḥ
Ablativepraphullanagavataḥ praphullanagavadbhyām praphullanagavadbhyaḥ
Genitivepraphullanagavataḥ praphullanagavatoḥ praphullanagavatām
Locativepraphullanagavati praphullanagavatoḥ praphullanagavatsu

Compound praphullanagavat -

Adverb -praphullanagavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria