सुबन्तावली ?प्रफुल्लनगवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रफुल्लनगवान् प्रफुल्लनगवन्तौ प्रफुल्लनगवन्तः
सम्बोधनम्प्रफुल्लनगवन् प्रफुल्लनगवन्तौ प्रफुल्लनगवन्तः
द्वितीयाप्रफुल्लनगवन्तम् प्रफुल्लनगवन्तौ प्रफुल्लनगवतः
तृतीयाप्रफुल्लनगवता प्रफुल्लनगवद्भ्याम् प्रफुल्लनगवद्भिः
चतुर्थीप्रफुल्लनगवते प्रफुल्लनगवद्भ्याम् प्रफुल्लनगवद्भ्यः
पञ्चमीप्रफुल्लनगवतः प्रफुल्लनगवद्भ्याम् प्रफुल्लनगवद्भ्यः
षष्ठीप्रफुल्लनगवतः प्रफुल्लनगवतोः प्रफुल्लनगवताम्
सप्तमीप्रफुल्लनगवति प्रफुल्लनगवतोः प्रफुल्लनगवत्सु

समास प्रफुल्लनगवत्

अव्यय ॰प्रफुल्लनगवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria