Declension table of prapañcasāra

Deva

MasculineSingularDualPlural
Nominativeprapañcasāraḥ prapañcasārau prapañcasārāḥ
Vocativeprapañcasāra prapañcasārau prapañcasārāḥ
Accusativeprapañcasāram prapañcasārau prapañcasārān
Instrumentalprapañcasāreṇa prapañcasārābhyām prapañcasāraiḥ prapañcasārebhiḥ
Dativeprapañcasārāya prapañcasārābhyām prapañcasārebhyaḥ
Ablativeprapañcasārāt prapañcasārābhyām prapañcasārebhyaḥ
Genitiveprapañcasārasya prapañcasārayoḥ prapañcasārāṇām
Locativeprapañcasāre prapañcasārayoḥ prapañcasāreṣu

Compound prapañcasāra -

Adverb -prapañcasāram -prapañcasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria