Declension table of ?prapañcamithyātvānumānakhaṇḍanaparaśu

Deva

MasculineSingularDualPlural
Nominativeprapañcamithyātvānumānakhaṇḍanaparaśuḥ prapañcamithyātvānumānakhaṇḍanaparaśū prapañcamithyātvānumānakhaṇḍanaparaśavaḥ
Vocativeprapañcamithyātvānumānakhaṇḍanaparaśo prapañcamithyātvānumānakhaṇḍanaparaśū prapañcamithyātvānumānakhaṇḍanaparaśavaḥ
Accusativeprapañcamithyātvānumānakhaṇḍanaparaśum prapañcamithyātvānumānakhaṇḍanaparaśū prapañcamithyātvānumānakhaṇḍanaparaśūn
Instrumentalprapañcamithyātvānumānakhaṇḍanaparaśunā prapañcamithyātvānumānakhaṇḍanaparaśubhyām prapañcamithyātvānumānakhaṇḍanaparaśubhiḥ
Dativeprapañcamithyātvānumānakhaṇḍanaparaśave prapañcamithyātvānumānakhaṇḍanaparaśubhyām prapañcamithyātvānumānakhaṇḍanaparaśubhyaḥ
Ablativeprapañcamithyātvānumānakhaṇḍanaparaśoḥ prapañcamithyātvānumānakhaṇḍanaparaśubhyām prapañcamithyātvānumānakhaṇḍanaparaśubhyaḥ
Genitiveprapañcamithyātvānumānakhaṇḍanaparaśoḥ prapañcamithyātvānumānakhaṇḍanaparaśvoḥ prapañcamithyātvānumānakhaṇḍanaparaśūnām
Locativeprapañcamithyātvānumānakhaṇḍanaparaśau prapañcamithyātvānumānakhaṇḍanaparaśvoḥ prapañcamithyātvānumānakhaṇḍanaparaśuṣu

Compound prapañcamithyātvānumānakhaṇḍanaparaśu -

Adverb -prapañcamithyātvānumānakhaṇḍanaparaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria