सुबन्तावली ?प्रपञ्चमिथ्यात्वानुमानखण्डनपरशु

Roma

पुमान्एकद्विबहु
प्रथमाप्रपञ्चमिथ्यात्वानुमानखण्डनपरशुः प्रपञ्चमिथ्यात्वानुमानखण्डनपरशू प्रपञ्चमिथ्यात्वानुमानखण्डनपरशवः
सम्बोधनम्प्रपञ्चमिथ्यात्वानुमानखण्डनपरशो प्रपञ्चमिथ्यात्वानुमानखण्डनपरशू प्रपञ्चमिथ्यात्वानुमानखण्डनपरशवः
द्वितीयाप्रपञ्चमिथ्यात्वानुमानखण्डनपरशुम् प्रपञ्चमिथ्यात्वानुमानखण्डनपरशू प्रपञ्चमिथ्यात्वानुमानखण्डनपरशून्
तृतीयाप्रपञ्चमिथ्यात्वानुमानखण्डनपरशुना प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुभ्याम् प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुभिः
चतुर्थीप्रपञ्चमिथ्यात्वानुमानखण्डनपरशवे प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुभ्याम् प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुभ्यः
पञ्चमीप्रपञ्चमिथ्यात्वानुमानखण्डनपरशोः प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुभ्याम् प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुभ्यः
षष्ठीप्रपञ्चमिथ्यात्वानुमानखण्डनपरशोः प्रपञ्चमिथ्यात्वानुमानखण्डनपरश्वोः प्रपञ्चमिथ्यात्वानुमानखण्डनपरशूनाम्
सप्तमीप्रपञ्चमिथ्यात्वानुमानखण्डनपरशौ प्रपञ्चमिथ्यात्वानुमानखण्डनपरश्वोः प्रपञ्चमिथ्यात्वानुमानखण्डनपरशुषु

समास प्रपञ्चमिथ्यात्वानुमानखण्डनपरशु

अव्यय ॰प्रपञ्चमिथ्यात्वानुमानखण्डनपरशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria