Declension table of prapañcaka

Deva

MasculineSingularDualPlural
Nominativeprapañcakaḥ prapañcakau prapañcakāḥ
Vocativeprapañcaka prapañcakau prapañcakāḥ
Accusativeprapañcakam prapañcakau prapañcakān
Instrumentalprapañcakena prapañcakābhyām prapañcakaiḥ prapañcakebhiḥ
Dativeprapañcakāya prapañcakābhyām prapañcakebhyaḥ
Ablativeprapañcakāt prapañcakābhyām prapañcakebhyaḥ
Genitiveprapañcakasya prapañcakayoḥ prapañcakānām
Locativeprapañcake prapañcakayoḥ prapañcakeṣu

Compound prapañcaka -

Adverb -prapañcakam -prapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria