Declension table of ?prapañcacatura

Deva

MasculineSingularDualPlural
Nominativeprapañcacaturaḥ prapañcacaturau prapañcacaturāḥ
Vocativeprapañcacatura prapañcacaturau prapañcacaturāḥ
Accusativeprapañcacaturam prapañcacaturau prapañcacaturān
Instrumentalprapañcacatureṇa prapañcacaturābhyām prapañcacaturaiḥ prapañcacaturebhiḥ
Dativeprapañcacaturāya prapañcacaturābhyām prapañcacaturebhyaḥ
Ablativeprapañcacaturāt prapañcacaturābhyām prapañcacaturebhyaḥ
Genitiveprapañcacaturasya prapañcacaturayoḥ prapañcacaturāṇām
Locativeprapañcacature prapañcacaturayoḥ prapañcacatureṣu

Compound prapañcacatura -

Adverb -prapañcacaturam -prapañcacaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria