सुबन्तावली ?प्रपञ्चचतुर

Roma

पुमान्एकद्विबहु
प्रथमाप्रपञ्चचतुरः प्रपञ्चचतुरौ प्रपञ्चचतुराः
सम्बोधनम्प्रपञ्चचतुर प्रपञ्चचतुरौ प्रपञ्चचतुराः
द्वितीयाप्रपञ्चचतुरम् प्रपञ्चचतुरौ प्रपञ्चचतुरान्
तृतीयाप्रपञ्चचतुरेण प्रपञ्चचतुराभ्याम् प्रपञ्चचतुरैः प्रपञ्चचतुरेभिः
चतुर्थीप्रपञ्चचतुराय प्रपञ्चचतुराभ्याम् प्रपञ्चचतुरेभ्यः
पञ्चमीप्रपञ्चचतुरात् प्रपञ्चचतुराभ्याम् प्रपञ्चचतुरेभ्यः
षष्ठीप्रपञ्चचतुरस्य प्रपञ्चचतुरयोः प्रपञ्चचतुराणाम्
सप्तमीप्रपञ्चचतुरे प्रपञ्चचतुरयोः प्रपञ्चचतुरेषु

समास प्रपञ्चचतुर

अव्यय ॰प्रपञ्चचतुरम् ॰प्रपञ्चचतुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria