Declension table of ?prapalāyana

Deva

NeuterSingularDualPlural
Nominativeprapalāyanam prapalāyane prapalāyanāni
Vocativeprapalāyana prapalāyane prapalāyanāni
Accusativeprapalāyanam prapalāyane prapalāyanāni
Instrumentalprapalāyanena prapalāyanābhyām prapalāyanaiḥ
Dativeprapalāyanāya prapalāyanābhyām prapalāyanebhyaḥ
Ablativeprapalāyanāt prapalāyanābhyām prapalāyanebhyaḥ
Genitiveprapalāyanasya prapalāyanayoḥ prapalāyanānām
Locativeprapalāyane prapalāyanayoḥ prapalāyaneṣu

Compound prapalāyana -

Adverb -prapalāyanam -prapalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria