सुबन्तावली ?प्रपलायन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रपलायनम् प्रपलायने प्रपलायनानि
सम्बोधनम्प्रपलायन प्रपलायने प्रपलायनानि
द्वितीयाप्रपलायनम् प्रपलायने प्रपलायनानि
तृतीयाप्रपलायनेन प्रपलायनाभ्याम् प्रपलायनैः
चतुर्थीप्रपलायनाय प्रपलायनाभ्याम् प्रपलायनेभ्यः
पञ्चमीप्रपलायनात् प्रपलायनाभ्याम् प्रपलायनेभ्यः
षष्ठीप्रपलायनस्य प्रपलायनयोः प्रपलायनानाम्
सप्तमीप्रपलायने प्रपलायनयोः प्रपलायनेषु

समास प्रपलायन

अव्यय ॰प्रपलायनम् ॰प्रपलायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria