Declension table of prapāta

Deva

MasculineSingularDualPlural
Nominativeprapātaḥ prapātau prapātāḥ
Vocativeprapāta prapātau prapātāḥ
Accusativeprapātam prapātau prapātān
Instrumentalprapātena prapātābhyām prapātaiḥ prapātebhiḥ
Dativeprapātāya prapātābhyām prapātebhyaḥ
Ablativeprapātāt prapātābhyām prapātebhyaḥ
Genitiveprapātasya prapātayoḥ prapātānām
Locativeprapāte prapātayoḥ prapāteṣu

Compound prapāta -

Adverb -prapātam -prapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria