Declension table of ?pranardaka

Deva

NeuterSingularDualPlural
Nominativepranardakam pranardake pranardakāni
Vocativepranardaka pranardake pranardakāni
Accusativepranardakam pranardake pranardakāni
Instrumentalpranardakena pranardakābhyām pranardakaiḥ
Dativepranardakāya pranardakābhyām pranardakebhyaḥ
Ablativepranardakāt pranardakābhyām pranardakebhyaḥ
Genitivepranardakasya pranardakayoḥ pranardakānām
Locativepranardake pranardakayoḥ pranardakeṣu

Compound pranardaka -

Adverb -pranardakam -pranardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria