सुबन्तावली ?प्रनर्दक

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रनर्दकम् प्रनर्दके प्रनर्दकानि
सम्बोधनम्प्रनर्दक प्रनर्दके प्रनर्दकानि
द्वितीयाप्रनर्दकम् प्रनर्दके प्रनर्दकानि
तृतीयाप्रनर्दकेन प्रनर्दकाभ्याम् प्रनर्दकैः
चतुर्थीप्रनर्दकाय प्रनर्दकाभ्याम् प्रनर्दकेभ्यः
पञ्चमीप्रनर्दकात् प्रनर्दकाभ्याम् प्रनर्दकेभ्यः
षष्ठीप्रनर्दकस्य प्रनर्दकयोः प्रनर्दकानाम्
सप्तमीप्रनर्दके प्रनर्दकयोः प्रनर्दकेषु

समास प्रनर्दक

अव्यय ॰प्रनर्दकम् ॰प्रनर्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria