Declension table of ?pranaṣṭādhigatā

Deva

FeminineSingularDualPlural
Nominativepranaṣṭādhigatā pranaṣṭādhigate pranaṣṭādhigatāḥ
Vocativepranaṣṭādhigate pranaṣṭādhigate pranaṣṭādhigatāḥ
Accusativepranaṣṭādhigatām pranaṣṭādhigate pranaṣṭādhigatāḥ
Instrumentalpranaṣṭādhigatayā pranaṣṭādhigatābhyām pranaṣṭādhigatābhiḥ
Dativepranaṣṭādhigatāyai pranaṣṭādhigatābhyām pranaṣṭādhigatābhyaḥ
Ablativepranaṣṭādhigatāyāḥ pranaṣṭādhigatābhyām pranaṣṭādhigatābhyaḥ
Genitivepranaṣṭādhigatāyāḥ pranaṣṭādhigatayoḥ pranaṣṭādhigatānām
Locativepranaṣṭādhigatāyām pranaṣṭādhigatayoḥ pranaṣṭādhigatāsu

Adverb -pranaṣṭādhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria